சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.001   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   तोटु उटैय चॆवियऩ्, विटै
பண் - नट्टपाटै   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि )
Audio: https://www.youtube.com/watch?v=Yq-NOZQxd64
1.063   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   ऎरि आर् मऴु ऒऩ्ऱु
பண் - तक्केचि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=dAki6LyATBw
1.090   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   अरऩै उळ्कुवीर्! पिरमऩ् ऊरुळ्
பண் - कुऱिञ्चि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=VjxnyPOF7T4
1.117   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   काटु अतु, अणिकलम् कार्
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=lI9_fQ073sk
1.127   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पिरम पुरत्तुऱै पॆम्मा ऩॆम्माऩ् पिरम
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=AiiIfwx12us
1.128   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   ओर् उरु आयिऩै; माऩ्
பண் - वियाऴक्कुऱिञ्चि   (तिरुप्पिरमपुरम् (चीर्काऴि) )
Audio: https://www.youtube.com/watch?v=rfRTjyK3Eck
Audio: https://sivaya.org/audio/1.128 Oor Uru Aayinai.mp3
2.040   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   ऎम्पिराऩ्, ऎऩक्कु अमुतम् आवाऩुम्,
பண் - चीकामरम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=70vp6cYffLI
2.065   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   कऱै अणि वेल् इलर्पोलुम्;
பண் - कान्तारम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=jjuCWaSbHH0
2.073   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   विळङ्किय चीर्प् पिरमऩ् ऊर्,
பண் - कान्तारम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=BCCcqg_QzVw
2.074   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पूमकऩ् ऊर्, पुत्तेळुक्कु इऱैवऩ्
பண் - कान्तारम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=XfxM5V0mED0
3.037   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   करम् मुऩम् मलराल्, पुऩल्
பண் - कॊल्लि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=tqhqYRo6zLU
3.056   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   इऱैयवऩ्, ईचऩ्, ऎन्तै, इमैयोर्
பண் - पञ्चमम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=32llFpw1xtY
3.067   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   चुरर् उलकु, नरर्कळ् पयिल्
பண் - चातारि   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=7yjD5f5r-uk
3.110   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वरम् अते कॊळा, उरम्
பண் - पऴम्पञ्चुरम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=lFf6LHpawCA
3.113   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   उऱ्‌ऱु उमै चेर्वतु मॆय्यिऩैये;
பண் - पऴम्पञ्चुरम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=K_N7XHF9XNc
3.117   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   यामामा नी यामामा याऴीकामा
பண் - कौचिकम्   (तिरुप्पिरमपुरम् (चीर्काऴि) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=wEt3BJdWfIo

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.001   तोटु उटैय चॆवियऩ्, विटै  
पण् - नट्टपाटै   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
तोटु उटैय चॆवियऩ्, विटै एऱि, ओर् तू वॆण्मति चूटि,
काटु उटैय चुटलैप् पॊटि पूचि, ऎऩ् उळ्ळम् कवर् कळ्वऩ्-
एटु उटैय मलराऩ् मुऩैनाळ् पणिन्तु एत्त, अरुळ्चॆय्त,
पीटुउटैय पिरमापुरम् मेविय, पॆम्माऩ्-इवऩ् अऩ्ऱे!

[1]
मुऱ्‌ऱल् आमै इळ नाकमॊटु एऩमुळैक् कॊम्पु अवै पूण्टु,
वऱ्‌ऱल् ओटु कलऩाप् पलि तेर्न्तु, ऎऩतु उळ्ळम् कवर् कळ्वऩ्-
कऱ्‌ऱल् केट्टल् उटैयार् पॆरियार् कऴल् कैयाल् तॊऴुतु एत्त,
पॆऱ्‌ऱम् ऊर्न्त, पिरमापुरम् मेविय, पॆम्माऩ्-इवऩ् अऩ्ऱे!

[2]
नीर् परन्त निमिर् पुऩ् चटै मेल् ऒर् निला वॆण्मति चूटि,
एर् परन्त इऩ वॆळ् वळै चोर, ऎऩ् उळ्ळम् कवर् कळ्वऩ्-
ऊर् परन्त उलकिऩ् मुतल् आकिय ओर् ऊर् इतु ऎऩ्ऩप्
पेर् परन्त पिरमापुरम् मेविय पॆम्माऩ्-इवऩ् अऩ्ऱे!

[3]
विण् मकिऴ्न्त मतिल् ऎय्ततुम् अऩ्ऱि, विळङ्कु तलै ओट्टिल्
उळ् मकिऴ्न्तु, पलि तेरिय वन्तु, ऎऩतु उळ्ळम् कवर् कळ्वऩ्-
मण् मकिऴ्न्त अरवम्, मलर्क् कॊऩ्ऱै, मलिन्त वरैमार्पिल्
पॆण् मकिऴ्न्त, पिरमापुरम् मेविय, पॆम्माऩ्-इवऩ् अऩ्ऱे!

[4]
ऒरुमै पॆण्मै उटैयऩ्! चटैयऩ्! विटै ऊरुम् इवऩ्! ऎऩ्ऩ
अरुमै आक उरै चॆय्य अमर्न्तु, ऎऩतु उळ्ळम् कवर् कळ्वऩ्-
करुमै पॆऱ्‌ऱ कटल् कॊळ्ळ, मितन्ततु ऒर् कालम् इतु ऎऩ्ऩप्
पॆरुमै पॆऱ्‌ऱ पिरमापुरम् मेविय पॆम्माऩ्-इवऩ् अऩ्ऱे!

[5]
मऱै कलन्त ऒलिपाटलॊटु आटलर् आकि, मऴु एन्ति,
इऱै कलन्त इऩवॆळ्वळै चोर, ऎऩ् उळ्ळम् कवर् कळ्वऩ्-
कऱै कलन्त कटि आर् पॊऴिल्, नीटु उयर् चोलै, कतिर् चिन्तप्
पिऱै कलन्त, पिरमापुरम् मेविय, पॆम्माऩ्-इवऩ् अऩ्ऱे!

[6]
चटै मुयङ्कु पुऩलऩ्, अऩलऩ्, ऎरि वीचिच् चतिर्वु ऎय्त,
उटै मुयङ्कुम् अरवोटु उऴितन्तु, ऎऩतु उळ्ळम् कवर् कळ्वऩ्-
कटल् मुयङ्कु कऴि चूऴ् कुळिर्काऩल् अम् पॊऩ् अम् चिऱकु अऩ्ऩम्
पॆटै मुयङ्कु पिरमापुरम् मेविय पॆम्माऩ् इवऩ् अऩ्ऱे!

[7]
वियर् इलङ्कु वरै उन्तिय तोळ्कळै वीरम् विळैवित्त
उयर् इलङ्कै अरैयऩ् वलि चॆऱ्‌ऱु, ऎऩतु उळ्ळम् कवर् कळ्वऩ्-
तुयर् इलङ्कुम् उलकिल् पल ऊऴिकळ् तोऩ्ऱुम् पॊऴुतु ऎल्लाम्
पॆयर् इलङ्कु पिरमापुरम् मेविय पॆम्माऩ्-इवऩ् अऩ्ऱे!

[8]
ताळ् नुतल् चॆय्तु, इऱै काणिय, मालॊटु तण्तामरै याऩुम्,
नीणुतल् चॆय्तु ऒऴिय निमिर्न्ताऩ्, ऎऩतु उळ्ळम् कवर् कळ्वऩ्-
वाळ्नुतल् चॆय् मकळीर् मुतल् आकिय वैयत्तवर् एत्त,
पेणुतल् चॆय् पिरमापुरम् मेविय पॆम्माऩ्-इवऩ् अऩ्ऱे!

[9]
पुत्तरोटु पॊऱि इल् चमणुम् पुऱम् कूऱ, नॆऱि निल्ला
ऒत्त चॊल्ल, उलकम् पलि तेर्न्तु, ऎऩतु उळ्ळम् कवर् कळ्वऩ्-
मत्तयाऩै मऱुक, उरि पोर्त्ततु ऒर्मायम् इतु! ऎऩ्ऩ,
पित्तर् पोलुम्, पिरमापुरम् मेविय पॆम्माऩ्-इवऩ् अऩ्ऱे!

[10]
अरुनॆऱिय मऱै वल्ल मुऩि अकऩ् पॊय्कै अलर् मेय,
पॆरु नॆऱिय, पिरमापुरम् मेविय पॆम्माऩ् इवऩ् तऩ्ऩै,
ऒरु नॆऱिय मऩम् वैत्तु उणर् ञाऩचम्पन्तऩ् उरै चॆय्त
तिरु नॆऱिय तमिऴ् वल्लवर् तॊल्विऩै तीर्तल् ऎळितुआमे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.063   ऎरि आर् मऴु ऒऩ्ऱु  
पण् - तक्केचि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
ऎरि आर् मऴु ऒऩ्ऱु एन्ति, अङ्कै इटुतलैये कलऩा,
वरि आर् वळैयार् ऐयम् वव्वाय्, मा नलम् वव्वुतिये?
चरिया नाविऩ् वेतकीतऩ्, तामरै नाऩ्मुकत्तऩ्,
पॆरियाऩ्, पिरमऩ् पेणि आण्ट पिरमपुरत्ताऩे!

[1]
पियल् आर् चटैक्कु ओर् तिङ्कळ् चूटि, पॆय् पलिक्कु ऎऩ्ऱु, अयले
कयल् आर् तटङ्कण् अम् चॊल् नल्लार् कण् तुयिल् वव्वुतिये?
इयलाल् नटावि, इऩ्पम् ऎय्ति, इन्तिरऩ् आळ् मण्मेल्
वियल् आर् मुरचम् ओङ्कु चॆम्मै वेणुपुरत्ताऩे!

[2]
नकल् आर् तलैयुम् वॆण्पिऱैयुम् नळिर् चटै माट्टु, अयले
पकलाप् पलि तेर्न्तु, ऐयम् वव्वाय्, पाय् कलै वव्वुतिये?
अकलातु उऱैयुम् मा निलत्तिल् अयल् इऩ्मैयाल्, अमरर्
पुकलाल् मलिन्त पूम् पुकलि मेविय पुण्णियऩे!

[3]
चङ्कोटु इलङ्कत् तोटु पॆय्तु, कातिल् ऒर् ताऴ्कुऴैयऩ्,
अम् कोल्वळैयार् ऐयम् वव्वाय्, आय्नलम् वव्वुतिये?
चॆङ्कोल् नटाविप् पल् उयिर्क्कुम् चॆय् विऩै मॆय् तॆरिय,
वॆङ् कोत् तरुमऩ् मेवि आण्ट वॆङ्कुरु मेयवऩे!

[4]
तणि नीर् मतियम् चूटि, नीटु ताङ्किय ताऴ्चटैयऩ्,
पिणि नीर् मटवार् ऐयम् वव्वाय्, पॆय् कलै वव्वुतिये?
अणि नीर् उलकम् आकि ऎङ्कुम् आऴ्कटलाल् अऴुङ्क,
तुणि नीर् पणिय, ताऩ् मितन्त तोणिपुरत्ताऩे!

[5]
कवर् पूम्पुऩलुम् तण् मतियुम् कमऴ् चटै माट्टु, अयले
अवर् पूम् पलियोटु ऐयम् वव्वाय्, आय् नलम् वव्वुतिये?
अवर् पूण् अरैयर्क्कु आति आय अटल् मऩ्ऩऩ् आळ् मण्मेल्
तवर् पूम् पतिकळ् ऎङ्कुम् ओङ्कुम् तङ्कु तरायवऩे!

[6]
मुलैयाऴ् कॆऴुम, मॊन्तै कॊट्ट, मुऩ् कटै माट्टु अयले,
निलैयाप् पलि तेर्न्तु, ऐयम् वव्वाय्, नी नलम् वव्वुतिये?
तलै आय्क् किटन्तु इव् वैयम् ऎल्लाम् तऩतु ओर् आणै नटाय्,
चिलैयाल् मलिन्त चीर्च् चिलम्पऩ् चिरपुरम् मेयवऩे!

[7]
ऎरुते कॊणर्क! ऎऩ्ऱु एऱि, अङ्कै इटु तलैये कलऩा,
करुतु एर् मटवार् ऐयम् वव्वाय्, कण् तुयिल् वव्वुतिये?
ऒरु तेर् कटावि आर् अमरुळ् ऒरुपतु तेर् तॊलैयप्
पॊरु तेर् वलवऩ् मेवि आण्ट पुऱवु अमर् पुण्णियऩे!

[8]
तुवर् चेर् कलिङ्कप् पोर्वैयारुम्, तूय्मै इलाच् चमणुम्,
कवर् चॆय्तु उऴलक् कण्ट वण्णम्, कारिकै वार् कुऴलार्
अवर् पूम् पलियोटु ऐयम् वव्वाय्, आय् नलम् वव्वुतिये?
तवर् चॆय् नॆटुवेल् चण्टऩ् आळच् चण्पै अमर्न्तवऩे!

[9]
निऴलाल् मलिन्त कॊऩ्ऱै चूटि, नीऱु मॆय् पूचि, नल्ल
कुऴल् आर् मटवार् ऐयम् वव्वाय्, कोल्वळै वव्वुतिये?
अऴल् आय् उलकम् कव्वै तीर, ऐन्तलै नीळ् मुटिय
कऴल् नाकअरैयऩ् कावल् आकक् काऴि अमर्न्तवऩे!

[10]
कट्टु आर् तुऴायऩ्, तामरैयाऩ्, ऎऩ्ऱु इवर् काण्पु अरिय
चिट्टार् पलि तेर्न्तु, ऐयम् वव्वाय्, चॆय् कलै वव्वुतिये?
नट्टार् नटुवे नन्तऩ् आळ, नल्विऩैयाल् उयर्न्त
कॊट्टाऱु उटुत्त तण्वयल् चूऴ् कॊच्चै अमर्न्तवऩे!

[11]
कटै आर् कॊटि नल् माट वीतिक् कऴुमल ऊर्क् कवुणि
नटै आर् पऩुवल् मालै आक ञाऩचम्पन्तऩ्-नल्ल
पटै आर् मऴुवऩ्मेल् मॊऴिन्त पल्पॆयर्प्पत्तुम् वल्लार्क्कु
अटैया, विऩैकळ् उलकिल् नाळुम्; अमरुलकु आळ्पवरे.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.090   अरऩै उळ्कुवीर्! पिरमऩ् ऊरुळ्  
पण् - कुऱिञ्चि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
अरऩै उळ्कुवीर्! पिरमऩ् ऊरुळ् ऎम्
परऩैये मऩम् परवि, उय्म्मिऩे!

[1]
काण उळ्कुवीर्! वेणुनल्पुरत्
ताणुविऩ् कऴल् पेणि, उय्म्मिऩे!

[2]
नातऩ् ऎऩ्पिर्काळ्! कातल् ऒण् पुकल्
आतिपातमे ओति, उय्म्मिऩे!

[3]
अङ्कम् मातु चेर् पङ्कम् आयवऩ्,
वॆङ्कुरु मऩ्ऩुम् ऎङ्कळ् ईचऩे.

[4]
वाळ् निलाच् चटैत् तोणिवण्पुरत्तु
आणि नऩ्पॊऩैक् काणुमिऩ्कळे!

[5]
पान्तळ् आर् चटैप् पून्तराय् मऩ्ऩुम्,
एन्तु कॊङ्कैयाळ् वेन्तऩ् ऎऩ्परे.

[6]
करिय कण्टऩै, चिरपुरत्तुळ् ऎम्
अरचै, नाळ्तॊऱुम् परवि, उय्म्मिऩे!

[7]
नऱवम् आर् पॊऴिल् पुऱवम् नल् पति
इऱैवऩ् नाममे मऱवल्, नॆञ्चमे!

[8]
तॆऩ्ऱिल् अरक्कऩैक् कुऩ्ऱिल् चण्पै मऩ्
अऩ्ऱु नॆरित्तवा, निऩ्ऱु निऩैमिऩे!

[9]
अयऩुम् मालुम् आय् मुयलुम् काऴियाऩ्
पॆयल्वै ऎय्ति निऩ्ऱु इयलुम्, उळ्ळमे.

[10]
तेरर् अमणरैच् चेर्वु इल् कॊच्चै मऩ्
नेर् इल् कऴल् निऩैन्तु ओरुम्, उळ्ळमे.

[11]
तॊऴु मऩत्तवर्, कऴुमलत्तु उऱै
पऴुतु इल् चम्पन्तऩ् मॊऴिकळ् पत्तुमे.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.117   काटु अतु, अणिकलम् कार्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
काटु अतु, अणिकलम् कार् अरवम्, पति; काल् अतऩिल्,-
तोटु अतु अणिकुवर् चुन्तरक् कातिऩिल्,-तूच् चिलम्पर्;
वेटु अतु अणिवर्, विचयऱ्‌कु, उरुवम्, विल्लुम् कॊटुप्पर्;
पीटु अतु मणि माटप् पिरमपुरत्तु अररे.

[1]
कऱ्‌ऱैच् चटैयतु, कङ्कणम् मुऩ्कैयिल्-तिङ्कळ् कङ्कै;
पऱ्‌ऱित्तु, मुप्पुरम्, पार् पटैत्तोऩ् तलै, चुट्टतु पण्टु;
ऎऱ्‌ऱित्तु, पाम्पै अणिन्ततु, कूऱ्‌ऱै; ऎऴिल् विळङ्कुम्
वॆऱ्‌ऱिच् चिलैमतिल् वेणुपुरत्तु ऎङ्कळ् वेतियरे.

[2]
कूविळम्, कैयतु पेरि, चटैमुटिक् कूट्टत्ततु;
तू विळङ्कुम् पॊटि, पूण्टतु, पूचिऱ्‌ऱु, तुत्ति नाकम्;
ए विळङ्कुम् नुतल्, आऩैयुम्, पाकम्, उरित्तऩर्; इऩ्
इळञ् चोलैप् पुकलियुळ् मेविय पुण्णियरे.

[3]
उरित्ततु, पाम्पै उटल्मिचै इट्टतु, ओर् ऒण् कळिऱ्‌ऱै;
ऎरित्ततु, ऒर् आमैयै इऩ्पु उऱप् पूण्टतु, मुप्पुरत्तै;
चॆरुत्ततु, चूलत्तै एन्तिऱ्‌ऱु, तक्कऩै वेळ्वि; पल्-नूल्
विरित्तवर् वाऴ्तरु वेङ्कुरुविल् वीऱ्‌ऱिरुन्तवरे.

[4]
कॊट्टुवर्, अक्कु अरै आर्प्पतु, तक्कै; कुऱुन्ताळऩ
इट्टुवर् तम्, कलप्पु इलर्, इऩ्पुकऴ्, ऎऩ्पु; उलविऩ्
मट्टु वरुम् तऴल्, चूटुवर् मत्तमुम्, एन्तुवर्; वाऩ्
तॊट्टु वरुम् कॊटित् तोणिपुरत्तु उऱै चुन्तररे.

[5]
चात्तुवर्, पाचम् तटक्कैयिल् एन्तुवर्, कोवणम्; तम्
कूत्तु, अवर्, कच्चुक् कुलवि निऩ्ऱु, आटुवर्; कॊक्कु इऱकुम्,
पेर्त्तवर् पल्पटै पेय् अवै, चूटुवर्; पेर् ऎऴिलार्;
पूत्तवर् कैतॊऴु पून्तराय् मेविय पुण्णियरे.

[6]
कालतु, कङ्कै कऱ्‌ऱैच् चटैयुळ्ळाल्, कऴल् चिलम्पु;
मालतु, एन्तल् मऴु अतु, पाकम्; वळर् कॊऴुङ् कोट्टु
आल् अतु, ऊर्वर् अटल् एऱ्‌ऱु, इरुप्पर्; अणि मणि नीर्च्
चेल् अतु कण्णि ऒर्पङ्कर् चिरपुरम् मेयवरे.

[7]
नॆरुप्पु उरु, वॆळ्विटै, मेऩियर्, एऱुवर्; नॆऱ्‌ऱियिऩ् कण्,
मरुप्पु उरुवऩ्, कण्णर्, तातैयैक् काट्टुवर्; मा मुरुकऩ्
विरुप्पु उऱु, पाम्पुक्कु मॆय्, तन्तैयार्; विऱल् मा तवर् वाऴ्
पॊरुप्पु उऱु माळिकैत् तॆऩ् पुऱवत्तु अणि पुण्णियरे.

[8]
इलङ्कैत् तलैवऩै, एन्तिऱ्‌ऱु, इऱुत्ततु, इरलै; इल्-नाळ्,
कलङ्किय कूऱ्‌ऱु, उयिर् पॆऱ्‌ऱतु माणि, कुमै पॆऱ्‌ऱतु;
कलम् किळर् मॊन्तैयिऩ्, आटुवर्, कॊट्टुवर्, काट्टु अकत्तु;
चलम् किळर् वाऴ् वयल् चण्पैयुळ् मेविय तत्तुवरे.

[9]
अटि इणै कण्टिलऩ्, तामरैयोऩ्, माल्, मुटि कण्टिलऩ्;
कॊटि अणियुम्, पुलि, एऱु, उकन्तु एऱुवर्, तोल् उटुप्पर्;
पिटि अणियुम् नटैयाळ्, वॆऱ्‌पु इरुप्पतु, ओर्कूऱु उटैयर्;
कटि अणियुम् पॊऴिल् काऴियुळ् मेय कऱैक्कण्टरे.

[10]
कैयतु, वॆण्कुऴै काततु, चूलम्; अमणर् पुत्तर्,
ऎय्तुवर्, तम्मै, अटियवर्, ऎय्तार्; ओर् एऩक्कॊम्पु,
मॆय् तिकऴ् कोवणम्, पूण्पतु, उटुप्पतु; मेतकैय
कॊय्तु अलर् पूम्पॊऴिल् कॊच्चैयुळ् मेविय कॊऱ्‌ऱवरे.

[11]
कल् उयर् इञ्चिक् कऴुमलम् मेय कटवुळ् तऩ्ऩै
नल् उरै ञाऩचम्पन्तऩ् ञाऩत्तमिऴ् नऩ्कु उणरच्
चॊल्लिटल् केट्टल् वल्लोर्, तॊल्लै वाऩवर् तङ्कळॊटुम्
चॆल्कुवर्; चीर् अरुळाल् पॆऱल् आम् चिवलोकम् अते.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.127   पिरम पुरत्तुऱै पॆम्मा ऩॆम्माऩ् पिरम  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
पिरम पुरत्तुऱै पॆम्मा ऩॆम्माऩ्
पिरम पुरत्तुऱै पॆम्मा ऩॆम्माऩ्
पिरम पुरत्तुऱै पॆम्मा ऩॆम्माऩ्
पिरम पुरत्तुऱै पॆम्मा ऩॆम्माऩ्.

[1]
विण्टलर् पॊऴिलणि वेणु पुरत्तरऩ्
विण्टलर् पॊऴिलणि वेणु पुरत्तरऩ्
विण्टलर् पॊऴिलणि वेणु पुरत्तरऩ्
विण्टलर् पॊऴिलणि वेणु पुरत्तरऩ्.

[2]
पुण्टरि कत्तवऩ् मेविय पुकलिये
पुण्टरि कत्तवऩ् मेविय पुकलिये
पुण्टरि कत्तवऩ् मेविय पुकलिये
पुण्टरि कत्तवऩ् मेविय पुकलिये.

[3]
विळङ्कॊळि तिकऴ्तरु वॆङ्कुरु मेविऩऩ्
विळङ्कॊळि तिकऴ्तरु वॆङ्कुरु मेविऩऩ्
विळङ्कॊळि तिकऴ्तरु वॆङ्कुरु मेविऩऩ्
विळङ्कॊळि तिकऴ्तरु वॆङ्कुरु मेविऩऩ्.

[4]
चुटर्मणि माळिकैत् तोणि पुरत्तवऩ्
चुटर्मणि माळिकैत् तोणि पुरत्तवऩ्
चुटर्मणि माळिकैत् तोणि पुरत्तवऩ्
चुटर्मणि माळिकैत् तोणि पुरत्तवऩ्.

[5]
पूचुरर् चेर्न् तरायवऩ् पॊऩ्ऩटि
पूचुरर् चेर्न् तरायवऩ् पॊऩ्ऩटि
पूचुरर् चेर्न् तरायवऩ् पॊऩ्ऩटि
पूचुरर् चेर्न् तरायवऩ् पॊऩ्ऩटि.

[6]
चॆरुक्कुवाय्प् पुटैयाऩ् चिरपुर मॆऩ्ऩिल्
चॆरुक्कुवाय्प् पुटैयाऩ् चिरपुर मॆऩ्ऩिल्
चॆरुक्कुवाय्प् पुटैयाऩ् चिरपुर मॆऩ्ऩिल्
चॆरुक्कुवाय्प् पुटैयाऩ् चिरपुर मॆऩ्ऩिल्.

[7]
पॊऩ्ऩटि मातवर् चेर्पुऱ वत्तवऩ्
पॊऩ्ऩटि मातवर् चेर्पुऱ वत्तवऩ्
पॊऩ्ऩटि मातवर् चेर्पुऱ वत्तवऩ्
पॊऩ्ऩटि मातवर् चेर्पुऱ वत्तवऩ्.

[8]
तचमुक नॆऱितर ऊऩ्ऱु चण्पैयाऩ्
तचमुक नॆऱितर ऊऩ्ऱु चण्पैयाऩ्
तचमुक नॆऱितर ऊऩ्ऱु चण्पैयाऩ्
तचमुक नॆऱितर ऊऩ्ऱु चण्पैयाऩ्.

[9]
काऴि आऩय उळ्ळवा काण्परे
काऴि आऩय उळ्ळवा काण्परे
काऴि आऩय उळ्ळवा काण्परे
काऴि आऩय उळ्ळवा काण्परे.

[10]
कॊच्चैयऩ् अलैक्कूट किलारुटऩ् मूटरे
कॊच्चैयऩ् अलैक्कूट किलारुटऩ् मूटरे
कॊच्चैयऩ् अलैक्कूट किलारुटऩ् मूटरे
कॊच्चैयऩ् अलैक्कूट किलारुटऩ् मूटरे.

[11]
कऴुमल मुतुपतिक् कवुणियऩ् कट्टुरै
कऴुमल मुतुपतिक् कवुणियऩ् कट्टुरै
कऴुमल मुतुपतिक् कवुणियऩ् कट्टुरै
कऴुमल मुतुपतिक् कवुणियऩ् कट्टुरै.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.128   ओर् उरु आयिऩै; माऩ्  
पण् - वियाऴक्कुऱिञ्चि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
ओर् उरु आयिऩै; माऩ् आङ्कारत्तु
ईर् इयल्पु आय्, ऒरु विण् मुतल् पूतलम्
ऒऩ्ऱिय इरुचुटर् उम्पर्कळ् पिऱवुम्
पटैत्तु, अळित्तु, अऴिप्प, मुम्मूर्त्तिकळ् आयिऩै;
इरुवरोटु ऒरुवऩ् आकि निऩ्ऱऩै;

ओर् आल् नीऴल्, ऒण् कऴल् इरण्टुम्
मुप्पॊऴुतु एत्तिय नाल्वर्क्कु ऒळिनॆऱि
काट्टिऩै; नाट्टम् मूऩ्ऱुम् आकक् कोट्टिऩै;
इरु नति अरवमोटु ऒरुमति चूटिऩै;
ऒरुताळ् ईर् अयिल् मू इलैच् चूलम्,

नाल्काल् माऩ्मऱि, ऐन्तलै अरवम्,
एन्तिऩै; काय्न्त नाल् वाय् मुम् मतत्तु
इरु कोट्टु ऒरुकरि ईटु अऴित्तु उरित्तऩै;
ऒरु तऩु इरुकाल् वळैय वाङ्कि,
मुप्पुरत्तोटु नाऩिलम् अञ्च,

कॊऩ्ऱु तलत्तु उऱ अवुणरै अऱुत्तऩै;
ऐम्पुलऩ्, नाल् आम् अन्तक्करणम्,
मुक्कुणम्, इरुवळि, ऒरुङ्किय वाऩोर्
एत्त निऩ्ऱऩै; ऒरुङ्किय मऩत्तोटु,
इरु पिऱप्पु ओर्न्तु, मुप्पॊऴुतु कुऱै मुटित्तु,

नाल्मऱै ओति, ऐवकै वेळ्वि
अमैत्तु, आऱु अङ्कम् मुतल् ऎऴुत्तु ओति,
वरल् मुऱै पयिऩ्ऱु, ऎऴु वाऩ्तऩै वळर्क्कुम्
पिरमपुरम् पेणिऩै;
अऱुपतम् मुरलुम् वेणुपुरम् विरुम्पिऩै;

इकलि अमैन्तु उणर् पुकलि अमर्न्तऩै;
पॊङ्कु नाल्कटल् चूऴ् वॆङ्कुरु विळङ्किऩै;
पाणि मूउलकुम् पुतैय, मेल् मितन्त
तोणिपुरत्तु उऱैन्तऩै; तॊलैया इरुनिति
वाय्न्त पून्तराय् एय्न्तऩै;

वर पुरम् ऒऩ्ऱु उणर् चिरपुरत्तु उऱैन्तऩै;
ऒरुमलै ऎटुत्त इरुतिऱल् अरक्कऩ्
विऱल् कॆटुत्तु अरुळिऩै; पुऱवम् पुरिन्तऩै;
मुन्नीर्त् तुयिऩ्ऱोऩ्, नाऩ्मुकऩ्, अऱियाप्
पण्पॊटु निऩ्ऱऩै; चण्पै अमर्न्तऩै;

ऐयुऱुम् अमणरुम् अऱुवकैत् तेररुम्
ऊऴियुम् उणराक् काऴि अमर्न्तऩै;
ऎच्चऩ् एऴ् इचैयोऩ् कॊच्चैयै मॆच्चिऩै;
आऱुपतमुम्, ऐन्तु अमर् कल्वियुम्,
मऱै मुतल् नाऩ्कुम्,

मूऩ्ऱु कालमुम्, तोऩ्ऱ निऩ्ऱऩै;
इरुमैयिऩ् ऒरुमैयुम्, ऒरुमैयिऩ् पॆरुमैयुम्,
मऱु इला मऱैयोर्
कऴुमल मुतु पतिक् कवुणियऩ् कट्टुरै
कऴुमल मुतुपतिक्कवुणियऩ् अऱियुम्;

अऩैय तऩ्मैयै आतलिऩ्, निऩ्ऩै
निऩैय वल्लवर् इल्लै, नीळ् निलत्ते.

[1]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.040   ऎम्पिराऩ्, ऎऩक्कु अमुतम् आवाऩुम्,  
पण् - चीकामरम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
ऎम्पिराऩ्, ऎऩक्कु अमुतम् आवाऩुम्, तऩ् अटैन्तार्
तम्पिराऩ् आवाऩुम्, तऴल् एन्तु कैयाऩुम्,
कम्प मा करि उरित्त कापालि, कऱैक्कण्टऩ्
वम्पु उलाम् पॊऴिल् पिरमपुरत्तु उऱैयुम् वाऩवऩे.

[1]
ताम् ऎऩ्ऱुम् मऩम् तळरात् तकुतियराय्, उलकत्तुक्
काम्! ऎऩ्ऱु चरण् पुकुन्तार् तमैक् काक्कुम्
करुणैयिऩाऩ्
ओम् ऎऩ्ऱु मऱै पयिल्वार् पिरमपुरत्तु उऱैकिऩ्ऱ
कामऩ् तऩ्(ऩ्) उटल् ऎरियक् कऩल् चेर्न्त कण्णाऩे.

[2]
नऩ् नॆञ्चे! उऩै इरन्तेऩ्; नम्पॆरुमाऩ् तिरुवटिये
उऩ्ऩम् चॆय्तु इरु कण्टाय्! उय्वतऩै वेण्टुतियेल्,
अऩ्ऩम् चेर् पिरमपुरत्तु आरमुतै, ऎप्पोतुम्
पऩ्, अम् चीर् वाय् अतुवे! पार्, कण्णे, परिन्तिटवे!

[3]
चाम् नाळ् इऩ्ऱि(म्), मऩमे! चङ्कैतऩैत् तविर्प्पिक्कुम्
कोऩ् आळुम् तिरुवटिक्के कॊऴु मलर् तूवु!
 ऎत्तऩैयुम्
तेऩ् आळुम् पॊऴिल् पिरमपुरत्तु उऱैयुम् तीवणऩै,
ना, नाळुम् नऩ्नियमम् चॆय्तु, चीर् नविऩ्ऱु एत्ते!

[4]
कण् नुतलाऩ्, वॆण् नीऱ्‌ऱाऩ्, कमऴ् चटैयाऩ्, विटै
एऱि,
पॆण् इतम् आम् उरुवत्ताऩ्, पिञ्ञकऩ्, पेर्पल
उटैयाऩ्,
विण् नुतलात् तोऩ्ऱिय चीर्प् पिरमपुरम् तॊऴ विरुम्पि
ऎण्णुतल् आम् चॆल्वत्तै इयल्पु आक अऱिन्तोमे.

[5]
ऎङ्केऩुम् यातु आकिप् पिऱन्तिटिऩुम्, तऩ् अटियार्क्कु
इङ्के ऎऩ्ऱु अरुळ्पुरियुम् ऎम्पॆरुमाऩ्, ऎरुतु एऱि,
कॊङ्कु एयुम् मलर्च्चोलैक् कुळिर् पिरमपुरत्तु उऱैयुम्
चङ्के ऒत्तु ऒळिर् मेऩिच् चङ्करऩ्, तऩ् तऩ्मैकळे

[6]
चिलै अतुवे चिलै आकत् तिरि पुरम् मूऩ्ऱु ऎरिचॆय्त
इलै नुऩै वेल् तटक्कैयऩ्, एन्तिऴैयाळ् ऒरुकूऱऩ्,
अलै पुऩल् चूऴ् पिरमपुरत्तु अरुमणियै अटि
पणिन्ताल्,
निलै उटैय पॆरुञ्चॆल्वम् नीटु उलकिल् पॆऱल् आमे.

[7]
ऎरित्त मयिर् वाळ् अरक्कऩ् वॆऱ्‌पु ऎटुक्क, तोळॊटु
ताळ
नॆरित्तु अरुळुम् चिवमूर्त्ति, नीऱु अणिन्त मेऩियिऩाऩ्,
उरित्त वरित्तोल् उटैयाऩ्, उऱै पिरमपुरम् तऩ्ऩैत्
तरित्त मऩम् ऎप्पोतुम् पॆऱुवार् ताम् तक्कारे.

[8]
करियाऩुम् नाऩ्मुकऩुम् काणामैक् कऩल् उरु आय्
अरियाऩ् आम् परमेट्टि, अरवम् चेर् अकलत्ताऩ्,
तॆरियाताऩ्, इरुन्तु उऱैयुम् तिकऴ् पिरमपुरम् चेर
उरियार्ताम् एऴ् उलकुम् उटऩ् आळ उरियारे.

[9]
उटै इलार्, चीवरत्तार्, तऩ् पॆरुमै उणर्वु अरियाऩ्;
मुटैयिल् आर् वॆण्तलैक् कै मूर्त्ति आम् तिरु
उरुवऩ्;
पॆटैयिल् आर् वण्टु आटुम् पॊऴिल् उऱैयुम्
चटैयिल् आर् वॆण्पिऱैयाऩ्; ताळ् पणिवार् तक्कारे.

[10]
तऩ् अटैन्तार्क्कु इऩ्पङ्कळ् तरुवाऩै, तत्तुवऩै,
कऩ् अटैन्त मतिल् पिरमपुरत्तु उऱैयुम् कावलऩै,
मुऩ् अटैन्ताऩ् चम्पन्तऩ् मॊऴि पत्तुम् इवै
वल्लार्
पॊऩ् अटैन्तार्; पोकङ्कळ् पल अटैन्तार्; पुण्णियरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.065   कऱै अणि वेल् इलर्पोलुम्;  
पण् - कान्तारम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
कऱै अणि वेल् इलर्पोलुम्; कपालम् तरित्तिलर्
पोलुम्;
मऱैयुम् नविऩ्ऱिलर् पोलुम्; माचुणम् आर्त्तिलर् पोलुम्;
पऱैयुम् करत्तु इलर्पोलुम्; पाचम् पिटित्तिलर् पोलुम्;
पिऱैयुम् चटैक्कु इलर्पोलुम् पिरमपुरम् अमर्न्तारे.

[1]
कूर् अम्पु अतु इलर्पोलुम्; कॊक्किऩ् इऱकु इलर्
पोलुम्;
आरमुम् पूण्टिलर् पोलुम्; आमै अणिन्तिलर्
पोलुम्;
तारुम् चटैक्कु इलर्पोलुम्; चण्टिक्कु अरुळिलर्पोलुम्;
पेरुम् पल इलर्पोलुम् पिरमपुरम् अमर्न्तारे.

[2]
चित्त वटिवु इलर्पोलुम्; तेचम् तिरिन्तिलर्पोलुम्;
कत्ति वरुम् कटुङ्काळि कतङ्कळ् तविर्त्तिलर् पोलुम्;
मॆय्त्त नयऩम् इटन्तार्क्कु आऴि अळित्तिलर् पोलुम्;
पित्तवटिवु इलर्पोलुम् पिरमपुरम् अमर्न्तारे.

[3]
नच्चु अरवु आट्टिलर् पोलुम्; नञ्चम् मिटऱ्‌ऱु
इलर्पोलुम्;
कच्चुत् तरित्तिलर्पोलुम्; कङ्कै तरित्तिलर्पोलुम्;
मॊय्च्च वऩ्पेय् इलर्पोलुम्; मुप्पुरम् ऎय्तिलर्पोलुम्;
पिच्चै इरन्तिलर्पोलुम् पिरमपुरम् अमर्न्तारे.

[4]
तोटु चॆविक्कु इलर्पोलुम्; चूलम् पिटित्तिलर्पोलुम्;
आटु तटक्कै वलिय आऩै उरित्तिलर्पोलुम्;
ओटु करत्तु इलर्पोलुम्; ऒळ् अऴल् कै इलर्पोलुम्
पीटु मिकुत्तु ऎऴु चॆल्वप् पिरमपुरम् अमर्न्तारे.

[5]
विण्णवर् कण्टिलर्पोलुम्; वेळ्वि अऴित्तिलर्पोलुम्;
अण्णल् अयऩ्तलै वीऴ, अऩ्ऱुम् अऱुत्तिलर्पोलुम्;
वण्ण ऎलुम्पिऩॊटु अक्कुवटङ्कळ् तरित्तिलर्पोलुम्
पॆण् इऩम् मॊय्त्तु ऎऴु चॆल्वप् पिरमपुरम्
अमर्न्तारे.

[6]
पऩ्ऱियिऩ् कॊम्पु इलर्पोलुम्; पार्त्तऱ्‌कु
अरुळिलर्पोलुम्;
कऩ्ऱिय कालऩै वीऴक् काल्कॊटु पाय्न्तिलर्पोलुम्;
तुऩ्ऱु पिणम् चुटुकाट्टिल् आटित् तुतैन्तिलर् पोलुम्
पिऩ्ऱियुम् पीटुम् पॆरुकुम् पिरमपुरम् अमर्न्तारे.

[7]
परचु तरित्तिलर्पोलुम्; पटुतलै पूण्टिलर् पोलुम्;
अरचऩ् इलङ्कैयर् कोऩै अऩ्ऱुम्
अटर्त्तिलर्पोलुम्;
पुरै चॆय् पुऩत्तु इळमाऩुम्, पुलियिऩ् अतळ्,
इलर्पोलुम्
पिरचमलर्प्पॊऴिल् चूऴ्न्त पिरमपुरम् अमर्न्तारे.

[8]
अटि मुटि माल् अयऩ् तेट, अऩ्ऱुम् अळप्पिलर्पोलुम्;
कटिमलर् ऐङ्कणै वेळैक् कऩल विऴित्तिलर्पोलुम्;
पटि मलर्प्पालऩुक्कु आकप् पाऱ्‌कटल् ईन्तिलर्पोलुम्
पिटिनटै मातर् पॆरुकुम् पिरमपुरम् अमर्न्तारे.

[9]
वॆऱ्‌ऱु अरैच् चीवरत्तार्क्कु वॆळिप्पट
निऩ्ऱिलर्पोलुम्;
अऱ्‌ऱवर्, आल्निऴल्, नाल्वर्क्कु अऱङ्कळ्
उरैत्तिलर्पोलुम्;
उऱ्‌ऱवर् ऒऩ्ऱु इलर्पोलुम्; ओटु मुटिक्कु इलर्पोलुम्;
पॆऱ्‌ऱमुम् ऊर्न्तिलर्पोलुम् पिरमपुरम् अमर्न्तारे.

[10]
पॆण् उरु आण् उरु अल्लाप् पिरमपुर नकर् मेय
अण्णल् चॆय्यातऩ ऎल्लाम् अऱिन्तु, वकैवकैयाले,
नण्णिय ञाऩचम्पन्तऩ् नविऩ्ऱऩपत्तुम् वल्लार्कळ्,
विण्णवरॊटु इऩितु आक वीऱ्‌ऱिरुप्पार्, अवर्तामे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.073   विळङ्किय चीर्प् पिरमऩ् ऊर्,  
पण् - कान्तारम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
विळङ्किय चीर्प् पिरमऩ् ऊर्, वेणुपुरम्, पुकलि, वॆङ्कुरु,
मेल् चोलै
वळम् कवरुम् तोणिपुरम्, पून्तराय्, चिरपुरम्, वण्
पुऱवम्, मण्मेल्
कळङ्कम् इल् ऊर्चण्पै, कमऴ् काऴि, वयम् कॊच्चै,
कऴुमलम्, ऎऩ्ऱु इऩ्ऩ
इळङ्कुमरऩ् तऩ्ऩैप् पॆऱ्‌ऱु, इमैयवर् तम् पकै
ऎऱिवित्त इऱैवऩ् ऊरे.

[1]
तिरु वळरुम् कऴुमलमे, कॊच्चै, तेवेन्तिरऩ् ऊर्,
अयऩ् ऊर्, तॆय्वत्
तरु वळरुम् पॊऴिल् पुऱवम्, चिलम्पऩ् ऊर्, काऴि, तकु
चण्पै, ऒण् पा
उरु वळर् वॆङ्कुरु, पुकलि, ओङ्कु तराय्, तोणिपुरम्
उयर्न्त तेवर्
वॆरुव, वळर् कटल्विटम् अतु उण्टु अणि कॊळ्
कण्टत्तोऩ् विरुम्पुम् ऊरे.

[2]
वाय्न्त पुकऴ् मऱै वळरुम् तोणिपुरम्, पून्तराय्,
चिलम्पऩ् वाऴ् ऊर्,
एय्न्त पुऱवम्, तिकऴुम् चण्पै, ऎऴिल् काऴि इऱै
कॊच्चै, अम् पॊऩ्
वेय्न्त मतिल् कऴुमलम्, विण्णோर् पणिय
मिक्क(अ)यऩ् ऊर्, अमरर्कोऩ् ऊर्,
आय्न्त कलै आर् पुकलि, वॆङ्कुरु अतु अरऩ् नाळुम्
अमरुम् ऊरे.

[3]
मामलैयाळ् कणवऩ् मकिऴ् वॆङ्कुरु, माप् पुकलि, तराय्,
तोणिपुरम्, वाऩ्
चेम मतिल् पुटै तिकऴुम् कऴुमलमे, कॊच्चै,
तेवेन्तिरऩ् ऊर्, चीर्प्
पूमकऩ् ऊर्, पॊलिवु उटैय पुऱवम्, विऱल् चिलम्पऩ्
ऊर्, काऴि, चण्पै
पा मरुवु कलै ऎट्टु ऎट्टु उणर्न्तु, अवऱ्‌ऱिऩ् पयऩ्
नुकर्वोर् परवुम् ऊरे.

[4]
तरैत्तेवर् पणि चण्पै, तमिऴ्क् काऴि, वयम् कॊच्चै,
तयङ्कु पूमेल्
विरैच् चेरुम् कऴुमलम्, मॆय् उणर्न्त(अ)यऩ् ऊर्,
विण्णवर् तम् कोऩ् ऊर्, वॆऩ्ऱित्
तिरैच् चेरुम् पुऩल् पुकलि, वॆङ्कुरु, चॆल्वम् पॆरुकु
तोणिपुरम्, चीर्
उरै चेर् पून्तराय्, चिलम्पऩ् ऊर्, पुऱवम् उलकत्तिल्
उयर्न्त ऊरे.

[5]
पुण्टरिकत्तु आर् वयल् चूऴ् पुऱवम्, मिकु चिरपुरम्, पूङ्
काऴि, चण्पै,
ऎण् तिचैयोर् इऱैञ्चिय वॆङ्कुरु, पुकलि, पून्तराय्,
तोणिपुरम्, चीर्
वण्टु अमरुम् पॊऴिल् मल्कु कऴुमलम्, नल् कॊच्चै,
वाऩवर् तम् कोऩ् ऊर्,
अण्टु अयऩ् ऊर्, इवै ऎऩ्पर् अरुङ्कूऱ्‌ऱै
उतैत्तु उकन्त अप्पऩ् ऊरे.

[6]
वण्मै वळर् वरत्तु अयऩ् ऊर्, वाऩवर् तम् कोऩ्
ऊर्, वण् पुकलि, इञ्चि
वॆण् मति चेर् वॆङ्कुरु, मिक्कोर् इऱैञ्चु चण्पै,
वियऩ्काऴि, कॊच्चै,
कण् मकिऴुम् कऴुमलम्, कऱ्‌ऱोर् पुकऴुम् तोणिपुरम्,
पून्तराय्, चीर्प्
पण् मलियुम् चिरपुरम्, पार् पुकऴ् पुऱवम् पाल्वण्णऩ्
पयिलुम् ऊरे.

[7]
मोटि पुऱङ्काक्कुम् ऊर्, पुऱवम्, चीर्च् चिलम्पऩ् ऊर्,
काऴिमूतूर्,
नीटु इयलुम् चण्पै, कऴुमलम्, कॊच्चै, वेणुपुरम्,
कमलम् नीटु
कूटिय(अ)यऩ् ऊर्, वळर् वॆङ्कुरु, पुकलि, तराय्,
तोणिपुरम् कूटप् पोर्
तेटि उऴल् अवुणर् पयिल् तिरिपुरङ्कळ् चॆऱ्‌ऱ
मलैच्चिलैयऩ् ऊरे.

[8]
इरक्कम्(म्) उटै इऱैयवऩ् ऊर् तोणिपुरम्, पून्तराय्,
चिलम्पऩ्तऩ् ऊर्,
निरक्क वरुपुऩल् पुऱवम्, निऩ्ऱ तवत्तु अयऩ् ऊर्, चीर्त्
तेवर्कोऩ् ऊर्,
वरक् करवाप् पुकलि, वॆङ्कुरु, माचु इलाच् चण्पै, काऴि,
कॊच्चै,
अरक्कऩ् विऱल् अऴित्तु अरुळि कऴुमलम् अन्तणर्
वेतम् अऱात ऊरे.

[9]
मेल् ओतुम् कऴुमलम्, मॆय्त्तवम् वळरुम् कॊच्चै,
इन्तिरऩ् ऊर्, मॆय्म्मै
नूल् ओतुम् अयऩ् तऩ् ऊर्, नुण् अऱिवार् कुरु, पुकलि,
तराय्, तू नीर्मेल्
चेल् ओटु तोणिपुरम्, तिकऴ् पुऱवम्, चिलम्पऩ् ऊर्,
चॆरुच् चॆय्तु अऩ्ऱु
मालोटुम् अयऩ् अऱियाऩ् वण् काऴि, चण्पै
मण्णோर् वाऴ्त्तुम् ऊरे.

[10]
आक्कु अमर् चीर् ऊर् चण्पै, काऴि, अमर् कॊच्चै,
कऴुमलम्, अऩ्पाऩ् ऊर्
ओक्कम्(म्) उटैत् तोणिपुरम्, पून्तराय्, चिरपुरम्, ऒण्
पुऱवम्, नण्पु आर्
पूक्कमलत्तोऩ् मकिऴ् ऊर्, पुरन्तरऩ् ऊर्, पुकलि,
वॆङ्कुरुवुम्, ऎऩ्पर्
चाक्कियरोटु अमण्कैयर् ताम् अऱिया वकै निऩ्ऱाऩ्
तङ्कुम् ऊरे.

[11]
अक्करम् चेर् तरुमऩ् ऊर्, पुकलि, तराय्, तोणिपुरम्,
अणि नीर्प् पॊय्कैप्
पुक्करम् चेर् पुऱवम्, चीर्च् चिलम्पऩ् ऊर्, पुकऴ्क् काऴि,
चण्पै, तॊल् ऊर्
मिक्कर् अम् चीर्क् कऴुमलमे, कॊच्चै वयम्, वेणुपुरम्,
अयऩ् ऊर्, मेल् इच्
चक्करम् चीर्त् तमिऴ्विरकऩ् ताऩ् चॊऩ्ऩ तमिऴ्
तरिप्पोर् तवम् चॆय्तोरे.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.074   पूमकऩ् ऊर्, पुत्तेळुक्कु इऱैवऩ्  
पण् - कान्तारम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
पूमकऩ् ऊर्, पुत्तेळुक्कु इऱैवऩ् ऊर्, कुऱैवु इलाप्
पुकलि, पूमेल्
मामकळ् ऊर्, वॆङ्कुरु, नल् तोणिपुरम्, पून्तराय्,
वाय्न्त इञ्चिच्
चेमम् मिकु चिरपुरम्, चीर्प् पुऱवम्, निऱै पुकऴ्च् चण्पै,
काऴि, कॊच्चै,
कामऩै मुऩ् काय्न्त नुतल् कण्णवऩ् ऊर् कऴुमलम्
नाम् करुतुम् ऊरे.

[1]
करुत्तु उटैय मऱैयवर् चेर् कऴुमलम्, मॆय्त्
तोणिपुरम्, कऩक माट
उरुत् तिकऴ् वॆङ्कुरु, पुकलि, ओङ्कु तराय्, उलकु आरुम्
कॊच्चै, काऴि,
तिरुत् तिकऴुम् चिरपुरम्, तेवेन्तिरऩ् ऊर्, चॆङ्कमलत्तु
अयऩ् ऊर्, तॆय्वत्
तरुत् तिकऴुम् पॊऴिल् पुऱवम्, चण्पै चटैमुटि
अण्णल् तङ्कुम् ऊरे.

[2]
ऊर् मतियैक् कतुव उयर् मतिल् चण्पै, ऒळि मरुवु
काऴि, कॊच्चै,
कार् मलियुम् पॊऴिल् पुटै चूऴ् कऴुमलम्, मॆय्त्
तोणिपुरम्, कऱ्‌ऱोर् एत्तुम्
चीर् मरुवु पून्तराय्, चिरपुरम्, मॆय्प् पुऱवम्, अयऩ् ऊर्,
पूङ् कऱ्‌पत्
तार् मरुवुम् इन्तिरऩ् ऊर्, पुकलि, वॆङ्कुरु कङ्कै
तरित्तोऩ् ऊरे.

[3]
तरित्त मऱैयाळर् मिकु वॆङ्कुरु, चीर्त् तोणिपुरम्,
तरियार् इञ्चि
ऎरित्तवऩ् चेर् कऴुमलमे, कॊच्चै, पून्तराय्, पुकलि,
इमैयोर् कोऩ् ऊर्,
तॆरित्त पुकऴ्च् चिरपुरम्, चीर् तिकऴ् काऴि, चण्पै,
चॆऴुमऱैकळ् ऎल्लाम्
विरित्त पुकऴ्प् पुऱवम्, विरैक्कमलत्तोऩ् ऊर् उलकिल्
विळङ्कुम् ऊरे.

[4]
विळङ्कु अयऩ् ऊर्, पून्तराय्, मिकु चण्पै, वेणुपुरम्,
मेकम् एय्क्कुम्
इळङ् कमुकम् पॊऴिल् तोणिपुरम्, काऴि, ऎऴिल् पुकलि,
पुऱवम्, एर् आर्
वळम् कवरुम् वयल् कॊच्चै, वॆङ्कुरु, माच्चिरपुरम्,
वऩ् नञ्चम् उण्टु
कळङ्कम् मलि कळत्तवऩ् चीर्क् कऴुमलम् कामऩ्(ऩ्)
उटलम् काय्न्तोऩ् ऊरे.

[5]
काय्न्तु वरु कालऩै अऩ्ऱु उतैत्तवऩ् ऊर्
कऴुमलम्, मात् तोणिपुरम्, चीर्
एय्न्त वॆङ्कुरु, पुकलि, इन्तिरऩ् ऊर्, इरुङ् कमलत्तु
अयऩ् ऊर्, इऩ्पम्
वाय्न्त पुऱवम्, तिकऴुम् चिरपुरम्, पून्तराय्, कॊच्चै,
काऴि, चण्पै
चेन्तऩै मुऩ् पयन्तु उलकिल् तेवर्कळ् तम् पकै
कॆटुत्तोऩ् तिकऴुम् ऊरे.

[6]
तिकऴ् माटम् मलि चण्पै, पून्तराय्, पिरमऩ् ऊर्, काऴि,
तेचु आर्
मिकु तोणिपुरम्, तिकऴुम् वेणुपुरम्, वयम् कॊच्चै,
पुऱवम्, विण्णோर्
पुकऴ् पुकलि, कऴुमलम्, चीर्च् चिरपुरम्, वॆङ्कुरु वॆम्पोर्
मकिटऱ्‌ चॆऱ्‌ऱु,
निकऴ् नीलि, निऩ्मलऩ् तऩ् अटि इणैकळ् पणिन्तु
उलकिल् निऩ्ऱ ऊरे.

[7]
निऩ्ऱ मतिल् चूऴ्तरु वॆङ्कुरु, तोणिपुरम्, निकऴुम्
वेणु, मऩ्ऱिल्
ऒऩ्ऱु कऴुमलम्, कॊच्चै, उयर् काऴि, चण्पै, वळर्
पुऱवम्, मोटि
चॆऩ्ऱु पुऱङ्काक्कुम् ऊर्, चिरपुरम्, पून्तराय्, पुकलि,
तेवर् कोऩ् ऊर्,
वॆऩ्ऱि मलि पिरमपुरम् पूतङ्कळ् ताम् काक्क मिक्क ऊरे.

[8]
मिक्क कमलत्तु अयऩ् ऊर्, विळङ्कु पुऱवम्, चण्पै,
काऴि, कॊच्चै,
तॊक्क पॊऴिल् कऴुमलम्, तूत् तोणिपुरम्, पून्तराय्,
चिलम्पऩ् चेर् ऊर्,
मैक् कॊळ् पॊऴिल् वेणुपुरम्, मतिल् पुकलि, वॆङ्कुरु
वल् अरक्कऩ् तिण्तोळ्
ऒक्क इरुपतुम् मुटिकळ् ऒरुपतुम् ईटु अऴित्तु उकन्त
ऎम्माऩ् ऊरे.

[9]
ऎम्माऩ् चेर् वॆङ्कुरु, चीर्च् चिलम्पऩ् ऊर्, कऴुमलम्,
नल् पुकलि, ऎऩ्ऱुम्
पॊय्म्माण्पु इलोर् पुऱवम्, कॊच्चै, पुरन्तरऩ् ऊर्,
नल् तोणिपुरम्, पोर्क्
कैम्मावै उरिचॆय्तोऩ् काऴि, अयऩ् ऊर्, तराय्,
चण्पै कारिऩ्
मॆय्म् माल्, पू मकऩ्, उणरा वकै तऴल् आय्
विळङ्किय ऎम् इऱैवऩ् ऊरे.

[10]
इऱैवऩ् अमर् चण्पै, ऎऴिल् पुऱवम्, अयऩ् ऊर्,
इमैयोर्क्कु अतिपऩ् चेर् ऊर्,
कुऱैवु इल् पुकऴ्प् पुकलि, वॆङ्कुरु, तोणिपुरम्, कुणम्
आर् पून्तराय्, नीर्च्
चिऱै मलि नल् चिरपुरम्, चीर्क् काऴि, वळर् कॊच्चै,
कऴुमलम् तेचु इऩ्ऱिप्
पऱि तलैयॊटु अमण्कैयर्, चाक्कियर्कळ्, परिचु अऱिया
अम्माऩ् ऊरे.

[11]
अम्माऩ् चेर् कऴुमलम्, माच् चिरपुरम्, वॆङ्कुरु,
कॊच्चै, पुऱवम्, अम् चीर्
मॆय्म् माऩत्तु ऒण् पुकलि, मिकु काऴि, तोणिपुरम्,
तेवर् कोऩ् ऊर्,
अम् माल् मऩ् उयर् चण्पै, तराय्, अयऩ् ऊर्, वऴि
मुटक्कुम् आविऩ्पाच्चल्
तम्माऩ् ऒऩ्ऱिय ञाऩचम्पन्तऩ् तमिऴ् कऱ्‌पोर्,
तक्कोर् तामे.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.037   करम् मुऩम् मलराल्, पुऩल्  
पण् - कॊल्लि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
करम् मुऩम् मलराल्, पुऩल् मलर् तूविये कलन्तु एत्तुमिऩ्-
परमऩ् ऊर् पलपेरिऩाल् पॊलि, पत्तर् चित्तर्कळ् ताम् पयिल्,
वरम् मुऩ्ऩ(व्) अरुळ् चॆय्य वल्ल ऎम् ऐयऩ् नाळ्तॊऱुम् मेय चीर्प्
पिरमऩ् ऊर्, पिरमापुरत्तु उऱै पिञ्ञकऩ्(ऩ्) अरुळ् पेणिये!

[1]
विण्णिल् आर् मति चूटिऩाऩ्, विरुम्पुम् मऱैयवऩ् तऩ् तलै
उण्ण नऩ् पलि पेणिऩाऩ्, उलकत्तुळ् ऊऩ् उयिराऩ्, मलैप्-
पॆण्णिऩ् आर् तिरुमेऩियाऩ्-पिरमापुरत्तु उऱै कोयिलु
अण्णल् आर् अरुळाळऩाय् अमर्किऩ्ऱ ऎम् उटै आतिये.

[2]
ऎल्लै इल् पुकऴाळऩुम्(म्), इमैयोर् कणत्तु उटऩ् कूटियुम्,
पल्लै आर् तलैयिल् पलि अतु कॊण्टु उकन्त पटिऱऩुम्
तॊल्लै वैयकत्तु एऱु तॊण्टर्कळ् तू मलर् चॊरिन्तु एत्तवे,
मल्लै अम् पॊऴिल् तेऩ् पिल्कुम् पिरमापुरत्तु उऱै मैन्तऩे.

[3]
अटैयलार् पुरम् चीऱि अन्तणर् एत्त, मा मटमातॊटुम्,
पॆटै ऎलाम् कटल् काऩल् पुल्कुम् पिरमापुरत्तु उऱै कोयिलाऩ्;
तॊटैयल् आर् नऱुङ्कॊऩ्ऱैयाऩ् तॊऴिले परवि निऩ्ऱु एत्तिऩाल्,
इटै इलार्, चिवलोकम् ऎय्तुतऱ्‌कु; ईतु कारणम् काण्मिऩे!

[4]
वाय् इटै(म्) मऱै ओति, मङ्कैयर् वन्तु इटप् पलि कॊण्टु, पोय्प्-
पोय् इटम्(म्) ऎरिकाऩ् इटैप् पुरि नाटकम्(म्) इऩितु आटिऩाऩ्;
पेयॊटुम् कुटिवाऴ्विऩाऩ्-पिरमापुरत्तु उऱै पिञ्ञकऩ्;
ताय्, इटैप् पॊरुळ्, तन्तै, आकुम् ऎऩ्ऱु ओतुवार्क्कु अरुळ्-तऩ्मैये!

[5]
ऊटिऩाल् इऩि यावतु? ऎऩ् उयर् नॆञ्चमे!-उऱु वल्विऩैक्कु
ओटि नी उऴल्किऩ्ऱतु ऎऩ्? अऴल् अऩ्ऱु तऩ् कैयिल् एन्तिऩाऩ्,
पीटु नेर्न्ततु कॊळ्कैयाऩ्-पिरमापुरत्तु उऱै वेतियऩ्,
एटु नेर् मतियोटु अरा अणि ऎन्तै ऎऩ्ऱु निऩ्ऱु एत्तिटे!

[6]
चॆय्यऩ्, वॆळ्ळियऩ्, ऒळ्ळियार्चिलर् ऎऩ्ऱुम् एत्ति निऩैन्तिट,
ऐयऩ्, आण्टकै, अन्तणऩ्, अरुमा मऱैप्पॊरुळ् आयिऩाऩ्;
पॆय्युम् मा मऴै आऩवऩ्; पिरमापुरम् इटम् पेणिय
वॆय्य वॆण्मऴु एन्तियै(न्) निऩैन्तु, एत्तुमिऩ्, विऩै वीटवे!

[7]
कऩ्ऱु ऒरु(क्) कैयिल् एन्ति नल्विळविऩ् कऩि पट नूऱियुम्,
चॆऩ्ऱु ऒरुक्किय मामऱैप्पॊरुळ् तेर्न्त चॆम्मलरोऩुम् आय्,
अऩ्ऱु अरक्कऩैच् चॆऱ्‌ऱवऩ्(ऩ्) अटियुम् मुटि अवै काण्किलार्
पिऩ् तरुक्किय तण्पॊऴिल् पिरमापुरत्तु अरऩ् पॆऱ्‌ऱिये!

[8]
उण्टु उटुक्कै विट्टार्कळुम्(म्), उयर् कञ्चि मण्टै कॊळ् तेररुम्,
पण्टु अटक्कु चॊल् पेचुम् अप् परिवु ऒऩ्ऱु इलार्कळ् चॊल् कॊळ्ळऩ्मिऩ्!
तण्टॊटु, अक्कु, वऩ् चूलमुम्, तऴल्, मा मऴुप्पटै, तऩ् कैयिल्
कॊण्टु ऒटुक्किय मैन्तऩ्-ऎम् पिरमापुरत्तु उऱै कूत्तऩे.

[9]
पित्तऩै, पिरमापुरत्तु उऱै पिञ्ञकऩ्, कऴल् पेणिये,
मॆय्त्तवत्तु निऩ्ऱोर्कळुक्कु उरैचॆय्तु, नऩ्पॊरुळ् मेविट
वैत्त चिन्तैयुळ् ञाऩचम्पन्तऩ् वाय् नविऩ्ऱु ऎऴु मालैकळ्,
पॊय्त् तवम् पॊऱि नीङ्क, इऩ् इचै पोऱ्‌ऱि चॆय्युम्,
मॆय्म् मान्तरे!

[10]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.056   इऱैयवऩ्, ईचऩ्, ऎन्तै, इमैयोर्  
पण् - पञ्चमम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
इऱैयवऩ्, ईचऩ्, ऎन्तै, इमैयोर् तॊऴुतु एत्त निऩ्ऱ
कऱै अणि कण्टऩ्, वॆण्तोटु अणि कातिऩऩ्, कालत्तु अऩ्ऱु
मऱै मॊऴि वाय्मैयिऩाऩ्, मलैयाळॊटु मऩ्ऩु चॆऩ्ऩिप्
पिऱै अणि चॆञ्चटैयाऩ्, पिरमापुरम् पेणुमिऩे!

[1]
चटैयिऩऩ्, चामवेतऩ्, चरि कोवणवऩ्, मऴुवाळ
पटैयिऩऩ्, पाय् पुलित्तोल् उटैयाऩ्, मऱै पल्कलै नूल्
उटैयवऩ्, ऊऩम् इ(ल्)लि, उटऩ् आय् उमै नङ्कै ऎऩ्ऩुम्
पॆटैयॊटुम् पेणुम् इटम् पिरमापुरम्; पेणुमिऩे!

[2]
माणियै नाटु कालऩ् उयिर् माय्तरच् चॆऱ्‌ऱु, काळ
काणिय आटल् कॊण्टाऩ्, कलन्तु ऊर्वऴिच् चॆऩ्ऱु, पिच्चै
ऊण् इयल्पु आकक् कॊण्टु, अङ्कु उटऩे उमै नङ्कैयॊटुम्
पेणिय कोयिल् मऩ्ऩुम् पिरमापुरम्; पेणुमिऩे!

[3]
पार् इटम् विण्णुम् ऎङ्कुम् पयिल् नञ्चु परन्तु मिण्ट,
पेर् इटर्त् तेवर्कणम्, पॆरुमाऩ्, इतु का! ऎऩलुम्,
ओर् इटत्ते करन्तु, अङ्कु उमै नङ्कैयॊटुम्(म्) उटऩे
पेर् इटम् आकक् कॊण्ट पिरमापुरम् पेणुमिऩे!

[4]
नच्चु अरवच् चटैमेल् नळिर् तिङ्कळुम् ऒऩ्ऱ वैत्तु, अङ्कु
अच्चम् ऎऴ विटैमेल् अऴकु आर् मऴु एन्ति, नल्ल
इच्चै पकर्न्तु, मिक इटुमिऩ्, पलि! ऎऩ्ऱु, नाळुम्
पिच्चै कॊळ् अण्णल् नण्णुम् पिरमापुरम् पेणुमिऩे!

[5]
पॆऱ्‌ऱवऩ्; मुप्पुरङ्कळ् पिऴैया वण्णम् वाळियिऩाल्
चॆऱ्‌ऱवऩ्; चॆञ्चटैयिल्-तिकऴ् कङ्कैतऩैत् तरित्तिट्टु,
ऒऱ्‌ऱै विटैयिऩऩ् आय्, उमै नङ्कैयॊटुम् उटऩे
पॆऱ्‌ऱिमैयाल् इरुन्ताऩ्; पिरमापुरम् पेणुमिऩे!

[6]
वेतम् मलिन्त ऒलि, विऴविऩ्(ऩ्) ऒलि, वीणै ऒलि,
कीतम् मलिन्तु उटऩे किळर, तिकऴ् पௌवम् अऱै
ओतम् मलिन्तु उयर् वाऩ् मुकटु एऱ, ऒण् माल्वरैयाऩ्
पेतैयॊटुम् इरुन्ताऩ् पिरमापुरम् पेणुमिऩे!

[7]
इमैयवर् अञ्चि ओट, ऎतिर्वार् अवर्तम्मै इऩ्ऱि
अमैतरु वल् अरक्कऩ् अटर्त्तु(म्), मलै अऩ्ऱु ऎटुप्प,
कुमै अतु चॆय्तु, पाट, कॊऱ्‌ऱवाळॊटु नाळ् कॊटुत्तिट्टु
उमैयॊटु इरुन्त पिराऩ् पिरमापुरम् उऩ्ऩुमिऩे!

[8]
ञालम् अळित्तवऩुम्(म्) अरियुम्(म्), अटियोटु मुटि
कालम्पल चॆलवुम्, कण्टिलामैयिऩाल् कतऱि
ओलम् इट, अरुळि, उमै नङ्कैयॊटुम्(म्) उटऩ् आय्
एल इरुन्त पिराऩ् पिरमापुरम् एत्तुमिऩे!

[9]
तुवर् उऱुम् आटैयिऩार्, तॊक्क पीलियर् नक्क(अ)रैयर्
अवर् अवर् तऩ्मैकळ् कण्टु अणुकेऩ्मि(ऩ्), अरुळ् पॆऱुवीर्
कवर् उऱु चिन्तै ऒऩ्ऱि, कऴि कालम् ऎल्लाम् पटैत्त
इवर् अवर् ऎऩ्ऱु इऱैञ्चि, पिरमापुरम् एत्तुमिऩे!

[10]
उरै तरु नाल्मऱैयोर् पुकऴ्न्तु एत्त, ऒण् मातिऩॊटुम्
वरै ऎऩ वीऱ्‌ऱिरुन्ताऩ्, मलिकिऩ्ऱ पिरमपुरत्तु
अरचिऩै एत्त वल्ल अणि चम्पन्तऩ् पत्तुम् वल्लार्
विरैतरु विण्णुलकम् ऎतिर् कॊळ्ळ विरुम्पुवरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.067   चुरर् उलकु, नरर्कळ् पयिल्  
पण् - चातारि   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
चुरर् उलकु, नरर्कळ् पयिल् तरणितलम्, मुरण् अऴिय, अरण मतिल् मुप्-
पुरम् ऎरिय, विरवु वकै चर विचै कॊळ् करम् उटैय परमऩ् इटम् आम्
वरम् अरुळ वरल् मुऱैयिऩ् निरल् निऱै कॊळ्वरु चुरुतिचिर उरैयिऩाल्,
पिरमऩ् उयर् अरऩ् ऎऴिल् कॊळ् चरण इणै परव, वळर् पिरमपुरमे.

[1]
ताणु मिकु आण् इचैकॊटु, आणु वियर् पेणुमतु काणुम् अळविल्,
कोणुम् नुतल् नीळ् नयऩि कोण् इल् पिटि माणि, मतु नाणुम् वकैये
एणु करि पूण् अऴिय, आण् इयल् कॊळ् माणि पति-चेण् अमरर्कोऩ्
वेणुविऩै एणि, नकर् काणिल्, तिवि काण, नटु वेणुपुरमे.

[2]
पकल् ऒळिचॆय् नक मणियै, मुकै मलरै, निकऴ् चरणअकवु मुऩिवर्क्कु
अकलम् मलि चकल कलै मिक उरैचॆय् मुकम् उटैय पकवऩ् इटम् आम्
पकै कळैयुम् वकैयिल् अऱुमुक इऱैयै मिक अरुळ, निकर् इल् इमैयोर्
पुक, उलकु पुकऴ, ऎऴिल् तिकऴ, निकऴ् अलर् पॆरुकु पुकलिनकरे.

[3]
अम् कण् मति, कङ्कै नति, वॆङ्कण् अरवङ्कळ्, ऎऴिल् तङ्कुम् इतऴित्
तुङ्क मलर्, तङ्कु चटै अङ्कि निकर् ऎङ्कळ् इऱै तङ्कुम् इटम् आम्
वॆङ्कतिर् विळङ्कु उलकम् ऎङ्कुम् ऎतिर् पॊङ्कु ऎरि पुलऩ्कळ् कळैवोर्
वॆङ् कुरु विळङ्कि उमैपङ्कर् चरणङ्कळ् पणि वॆङ्कुरु अते.

[4]
आण् इयल्पु काण, वऩवाण इयल् पेणि, ऎतिर् पाणमऴै चेर्
तूणि अऱ, नाणि अऱ, वेणु चिलै पेणि अऱ, नाणि विचयऩ्
पाणि अमर् पूण, अरुळ् माणु पिरमाणि इटम् एणि मुऱैयिल्
पाणि उलकु आळ, मिक आणिऩ् मलि तोणि निकर् तोणिपुरमे.

[5]
निरामय! परापर! पुरातऩ! परावु चिव! राक! अरुळ्! ऎऩ्ऱु,
इरावुम् ऎतिरायतु पराय् निऩै पुराणऩ्, अमराति पति आम्
अरामिचै इरात ऎऴिल् तरु आय अर परायण वराक उरु वा-
तरायऩै विराय् ऎरि पराय्, मिकु तराय् मॊऴि विराय पतिये.

[6]
अरणै उऱु मुरणर् पलर् मरणम् वर, इरणम् मतिल् अरम् मलि पटैक्
करम् विचिऱु विरकऩ्, अमर् करणऩ्, उयर् परऩ्, नॆऱि कॊळ् करऩतु इटम् आम्
परवु अमुतु विरव, विटल् पुरळम् उऱुम् अरवै अरि चिरम् अरिय, अच्
चिरम् अरऩ चरणम् अवै परव, इरु किरकम् अमर् चिरपुरम् अते.

[7]
अऱम् अऴिवु पॆऱ उलकु तॆऱु पुयवऩ् विऱल् अऴिय, निऱुवि विरल्, मा-
मऱैयिऩ् ऒलि मुऱै मुरल्चॆय् पिऱै ऎयिऱऩ् उऱ, अरुळुम् इऱैवऩ् इटम् आम्
कुऱैवु इल् मिक निऱैतै उऴि, मऱै अमरर् निऱै अरुळ, मुऱैयॊटु वरुम्
पुऱवऩ् ऎतिर् निऱै निलवु पॊऱैयऩ् उटल् पॆऱ, अरुळु पुऱवम् अतुवे.

[8]
विण् पयिल, मण् पकिरि, वण् पिरमऩ् ऎण् पॆरिय पण् पटै कॊळ् माल्,
कण् परियुम् ऒण्पु ऒऴिय, नुण्पॊरुळ्कळ् तण् पुकऴ् कॊळ् कण्टऩ् इटम् आम्
मण् परियुम् ऒण्पु ऒऴिय, नुण्पु चकर् पुण् पयिल विण् पटर, अच्
चण्पै मॊऴि पण्प मुऩि कण् पऴि चॆय् पण्पु कळै चण्पै नकरे.

[9]
पाऴि उऱै वेऴम् निकर् पाऴ् अमणर्, चूऴुम् उटलाळर्, उणरा
एऴिऩ् इचै याऴिऩ् मॊऴि एऴै अवळ् वाऴुम् इऱै ताऴुम् इटम् आम्
कीऴ्, इचै कॊळ् मेल् उलकिल्, वाऴ् अरचु चूऴ् अरचु वाऴ, अरऩुक्कु
आऴिय चिल्काऴि चॆय, एऴ् उलकिल् ऊऴि वळर् काऴि नकरे.

[10]
नच्चु अरवु कच्चु ऎऩ अचैच्चु, मति उच्चियिऩ् मिलैच्चु, ऒरु कैयाल्
मॆय्च् चिरम् अणैच्चु, उलकिल् निच्चम् इटु पिच्चै अमर् पिच्चऩ् इटम् आम्
मच्चम् मतम् नच्चि मतमच् चिऱुमियैच् चॆय् तव अच्च विरतक्
कॊच्चै मुरवु अच्चर् पणिय, चुरर्कळ् नच्चि मिटै कॊच्चैनकरे.

[11]
ऒऴुकल् अरितु अऴि कलियिल्, उऴि उलकु पऴि पॆरुकु वऴियै निऩैया,
मुऴुतु उटलिल् ऎऴुम् मयिर्कळ् तऴुवुम् मुऩिकुऴुविऩॊटु, कॆऴुवु चिवऩैत्
तॊऴुतु, उलकिल् इऴुकुम् मलम् अऴियुम् वकै कऴुवुम् उरै कऴुमल नकर्
पऴुतु इल् इऱै ऎऴुतुम् मॊऴि तमिऴ् विरकऩ् वऴि मॊऴिकळ् मॊऴि तकैयवे.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.110   वरम् अते कॊळा, उरम्  
पण् - पऴम्पञ्चुरम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
वरम् अते कॊळा, उरम् अते चॆयुम् पुरम्
ऎरित्तवऩ्-पिरमनल्पुरत्तु
अरऩ्-नऩ्नाममे परवुवार्कळ् चीर् विरवुम्, नीळ् पुविये.


[1]
चेण् उलाम् मतिल् वेणु मण् उळोर् काण मऩ्ऱिल्
आर् वेणुनल्पुरत्
ताणुविऩ् कऴल् पेणुकिऩ्ऱवर् आणि ऒत्तवरे.

[2]
अकलम् आर् तरैप् पुकलुम् नाल्मऱैक्कु इकल् इलोर्कळ्
वाऴ् पुकलि मा नकर्,
पकल् चॆय्वोऩ् ऎतिर्च् चकल चेकरऩ् अकिल नायकऩे.

[3]
तुङ्क माकरि पङ्कमा अटुम् चॆङ् कैयाऩ् निकऴ्
वॆङ्कुरुत् तिकऴ्
अङ्कणाऩ् अटि तम् कैयाल्-तॊऴ, तङ्कुमो, विऩैये?

[4]
काणि, ऒण् पॊरुळ्, कऱ्‌ऱवर्क्कु ईकै उटैमैयोर्
अवर् कातल् चॆय्युम् नल्-
तोणिवण् पुरत्तु आणि ऎऩ्पवर् तू मतियिऩरे.

[5]
एन्तु अरा ऎतिर् वाय्न्त नुण् इटैप् पून् तण् ओतियाळ्
चेर्न्त पङ्किऩऩ्
पून्तराय् तॊऴुम् मान्तर् मेऩिमेल् चेर्न्तु इरा,
विऩैये.

[6]
चुरपुरत्तिऩैत् तुयर् चॆय् तारुकऩ् तुञ्च, वॆञ्चिऩक् काळियैत् तरुम्
चिरपुरत्तु उळाऩ् ऎऩ्ऩ वल्लवर् चित्ति पॆऱ्‌ऱवरे.

[7]
उऱवुम् आकि, अऱ्‌ऱवर्कळुक्कु मा नॆति कॊटुत्तु, नीळ् पुवि इलङ्कु चीर्प्
पुऱव मा नकर्क्कु इऱैवऩे! ऎऩ, तॆऱकिला, विऩैये.

[8]
पण्पु चेर् इलङ्कैक्कु नातऩ् नल् मुटिकळ् पत्तैयुम् कॆट नॆरित्तवऩ्,
चण्पै आतियैत् तॊऴुमवर्कळैच् चातिया, विऩैये.

[9]
आऴि अङ्कैयिल् कॊण्ट माल्, अयऩ्, अऱिवु ऒणाततु
ओर् वटिवु कॊण्टवऩ्-
काऴि मा नकर्क् कटवुळ् नाममे कऱ्‌ऱल् नल्-तवमे.

[10]
विच्चै ऒऩ्ऱु इलाच् चमणर् चाक्कियप् पिच्चर् तङ्कळैक् करिचु अऱुत्तवऩ्
कॊच्चै मा नकर्क्कु अऩ्पु चॆय्पवर् कुणङ्कळ्
कूऱुमिऩे!

[11]
कऴुमलत्तिऩुळ् कटवुळ् पातमे करुतु ञाऩचम्पन्तऩ् इऩ्तमिऴ्
मुऴुतुम् वल्लवर्क्कु इऩ्पमे तरुम्, मुक्कण् ऎम् इऱैये.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.113   उऱ्‌ऱु उमै चेर्वतु मॆय्यिऩैये;  
पण् - पऴम्पञ्चुरम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
उऱ्‌ऱु उमै चेर्वतु मॆय्यिऩैये; उणर्वतुम् निऩ्
अरुळ् मॆय्यिऩैये;
कऱ्‌ऱवर् काय्वतु कामऩैये; कऩल् विऴि काय्वतु कामऩैये;
अऱ्‌ऱम् मऱैप्पतुम् उऩ् पणिये; अमरर्कळ् चॆय्वतुम् उऩ् पणिये;
पॆऱ्‌ऱु मुकन्ततु कन्तऩैये; पिरमपुरत्तै उकन्तऩैये.

[1]
चति मिक वन्त चलन्तरऩे तटि चिरम् नेर् कॊळ् चलम् तरऩे!
अतिर् ऒळि चेर् तिकिरिप्पटैयाल् अमर्न्तऩर् उम्पर्,
तुतिप्पु अटैयाल्,
मति तवऴ् वॆऱ्‌पु अतु कैच् चिलैये; मरु विटम् एऱ्‌पतु कैच्चिलैये
वितियिऩिल् इट्टु अविरुम् परऩे! वेणुपुरत्तै विरुम्पु
अरऩे!

[2]
कातु अमरत् तिकऴ् तोटिऩऩे; काऩवऩाय्क् कटितु ओटिऩऩे;
पातम् अताल् कूऱ्‌ऱु उतैत्तऩऩे; पार्त्तऩ् उटल् अम्पु तैत्तऩऩे;
तातु अविऴ् कॊऩ्ऱै तरित्तऩऩे; चार्न्त विऩै अतु अरित्तऩऩे
पोतम् अमरुम् उरैप् पॊरुळे, पुकलि अमर्न्त
परम्पॊरु

[3]
मैत् तिकऴ् नञ्चु उमिऴ् माचुणमे मकिऴ्न्तु अरै
चेर्वतुम्; मा चु(ण्)णमे
मॆय्त्तु उटल् पूचुवर्; मेल् मतिये; वेतम् अतु ओतुवर्, मेल् मतिये;
पॊय्त् तलै ओटु उऱुम्, अत्तम् अते; पुरिचटै वैत्ततु, मत्तम् अते;
वित्तकर् आकिय ऎम् कुरुवे विरुम्पि अमर्न्तऩर्,
वॆङ्कुरुवे.

[4]
उटऩ् पयिल्किऩ्ऱऩऩ्, मातवऩे, उऱु पॊऱि काय्न्तु
इचै मा तवऩे;
तिटम् पट मामऱै कण्टऩऩे, तिरिकुणम् मेविय कण्टऩऩे;
पटम् कॊळ् अरवु अरै चॆय्तऩऩे; पकटु उरिकॊण्टु अरै चॆय्तऩऩे;
तॊटर्न्त तुयर्क्कु ऒरु नञ्चु इवऩे, तोणिपुरत्तु
उऱै नम् चिवऩे.

[5]
तिकऴ् कैयतुम् पुकै तङ्कु अऴले; तेवर् तॊऴुवतुम् तम् कऴले;
इकऴ्पवर् ताम् ऒरु माऩ् इटमे; इरुन् तऩुवोटु ऎऴिल् माऩिटमे;
मिक वरुम् नीर् कॊळुम् मञ्चु अटैये, मिऩ्
निकर्किऩ्ऱतुम्, अम् चटैये,
तक इरतम् कॊळ् वचुन्तररे, तक्क तराय् उऱै चुन्तररे.

[6]
ओर्वु अरु कण्कळ् इणैक्क(अ)यले; उमैयवळ् कण्कळ्
इणैक् कयले;
एर् मरुवुम् कऴल् नाकम् अते; ऎऴिल् कॊळ् उताचऩऩ्, आकम् अते;
नीर् वरु कॊन्तु अळकम् कैयते, नॆटुञ्चटै मेविय कङ्कैयते;
चेर्वु अरु योक तियम्पकऩे! चिरपुरम् मेय ति अम्पु अकऩे!

[7]
ईण्टु तुयिल् अमर् अप्पिऩऩे इरुङ् कण् इटन्तु अटि अप्पिऩऩे;
तीण्टल् अरुम् परिचु अक् करमे तिकऴ्न्तु ऒळि चेर्वतु चक्करमे;
वेण्टि वरुन्त नकैत् तलैये मिकैत्तु अवरोटु नकैत्तलैये
पूण्टऩर्; चेरलुम् मा पतिये, पुऱवम् अमर्न्त
उमापतिये.

[8]
निऩ् मणि वायतु नीऴलैये नेचम् अतु आऩवर् नीऴलैये;
उऩ्ऩि, मऩत्तु, ऎऴु चङ्कम् अते ऒळि अतऩोटु उऱु चङ्कम् अते;
कऩ्ऩियरैक् कवरुम् क(ळ्)ळऩे! कटल्विटम् उण्ट करुङ् कळऩे;
मऩ्ऩि वरैप् पति, चण्पु ऐयते वारि वयल् मलि चण्पै अते.

[9]
इलङ्कै अरक्कर् तमक्कु इऱैये इटन्तु कयिलै ऎटुक्क, इऱैये,
पुलऩ्कळ् कॆट उटऩ् पाटिऩऩे; पॊऱिकळ् कॆट उटऩ्पाटिऩऩे;
इलङ्किय मेऩि इरा वणऩे ऎय्तु पॆयरुम् इरावणऩे;
कलन्तु अरुळ् पॆऱ्‌ऱतुम् मा वचिये; काऴि अरऩ् अटि मा वचिये.

[10]
कण् निकऴ् पुण्टरिकत्तिऩऩे, कलन्तु इरि पुण् तरि कत्तिऩऩे,
मण् निकऴुम् परिचु एऩम् अते, वाऩकम् एय् वकै चेऩम् अते,
नण्णि अटिमुटि ऎय्तलरे; नळिर् मलि चोलैयिल् ऎय्तु अलरे
पण् इयल् कॊच्चै पचुपतिये, पचु मिक ऊर्वर्,
पचुपतिये.

[11]
परु मतिल् मतुरै मऩ् अवै ऎतिरे पतिकम् अतु ऎऴुतु
इलै अवै ऎतिरे
वरु नति इटै मिचै वरु करऩे! वचैयॊटुम् अलर्
कॆट अरुकु अरऩे!
करुतल् इल् इचै मुरल्तरुम् मरुळे, कऴुमलम् अमर्
इऱै तरुम् अरुके
मरुविय तमिऴ्विरकऩ मॊऴिये वल्लवर्तम् इटर्, तिटम्, ऒऴिये.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.117   यामामा नी यामामा याऴीकामा  
पण् - कौचिकम्   (तिरुत्तलम् तिरुप्पिरमपुरम् (चीर्काऴि) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
यामामा नी यामामा याऴीकामा काणाका
काणाकामा काऴीया मामायानी मामाया!

[1]
याकायाऴी कायाका तायारारा तायाया
यायातारा रायाता कायाकाऴी याकाया!

[2]
तावामूवा ताचाका ऴीनातानी यामामा
मामायानी तानाऴी काचातावा मूवाता!

[3]
नीवावाया कायाऴी कावावाऩो वारामे
मेरावाऩो वावाका ऴीयाकाया वावानी!

[4]
याकालामे याकाऴी यामेतावी तायावी
वीयातावी तामेया ऴीकायामे लाकाया!

[5]
मेलापोका मेतेऴी कालालेका लाऩाये
येऩालाका लेलाका ऴीतेमेका पोलेमे?

[6]
नीयामानी येयामा तावेऴीका नीताऩे
नेतानीका ऴीवेता मायायेनी मायानी?

[7]
नेणवराविऴ याचैऴिये वेकतळेरिय ळायुऴिका
काऴियुळायरि ळेतकवे येऴिचैयाऴवि रावणऩे.

[8]
कालेमेले काणीका ऴीकालेमा लेमेपू
पूमेलेमा लेकाऴी काणीकाले मेलेका!

[9]
वेरियुमेणव काऴियॊये येऩै निणेमट ळोकरते
तेरकळोटम णे निऩैये येयॊऴिकावण मेयुरिवे.

[10]
नेरकऴामित याचऴिता येऩऩियेऩऩि ळायुऴिका
काऴियुळाऩिऩ येऩिऩये ताऴिचयातमि ऴाकरऩे.

[11]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list